天堂国产午夜亚洲专区-少妇人妻综合久久蜜臀-国产成人户外露出视频在线-国产91传媒一区二区三区

當(dāng)前位置:主頁 > 外語論文 > 小語種論文 >

敦煌研究院舊藏阿毗達(dá)磨梵文殘葉

發(fā)布時(shí)間:2021-06-26 14:32
  本文刊出6件阿毗達(dá)磨梵文殘葉,原屬任子宜舊藏,現(xiàn)藏于敦煌研究院。這些殘頁均為麻紙制成,以絲路北道婆羅米字體書寫。其中第一件殘葉出自眾賢的《順正理論》,涉及第一品中對(duì)"觸"的討論。其余5件殘葉未能比定出文獻(xiàn)來源,但很明顯是出自阿毗達(dá)磨類文獻(xiàn)。 

【文章來源】:敦煌研究. 2018,(02)北大核心CSSCI

【文章頁數(shù)】:8 頁

【部分圖文】:

敦煌研究院舊藏阿毗達(dá)磨梵文殘葉


殘片D0201正面

殘片,異名


sprsatītikāyendriye'pisparsatvaprasangah|nahikenacitki觡citsprsyate|[…](17.18)tasmādvisayendriyay-ornirantarotpattauyadāsritamvij觡ānamvis-ayamupalabhate,tenasavisayahsprstaityu-pacaryate,natuvisayenavij觡ānāsrayah|ataevakāyendriyenabhūtānyevasprsyantaityu-pacaryate,natadāsritārūpādayah,kāyavij觡-ānenāgrahanāt|puspādisucavarnādyupaghātastadāsrayopaghātāt,nakāyasamsparsāditi|背面(圖2)1///+dititunirdesyamtetatraslaksnamevaslaksnatvamya[th觀]prtha2///[k](a)rkasatvam·rūksaparusamasuku-m觀ramitipary觀y觀[h]girya3///[la]ghuhsamsth觀naprthutve(')pisatiyatsadbh觀v觀tsukham觀4///yatetaditisitam①upagh觀t觀nugra-hakatv觀d觀suga5///annanvaipr觀n觀iticayadv觀t*②ye(')pyanye(')nukt觀mūrcch觀ba6///yoyath觀yogampratip觀day[i]tavya[h]athais觀mslaksnatv觀dī《bo》《阿毗達(dá)磨順正理論》卷1(《大正藏》第29冊(cè),第334頁下第16行—第335頁上第5行):如是義言后當(dāng)廣辯,此中大種至次當(dāng)說,今應(yīng)略釋滑澀等相;词切怨恃曰裕鐒e即性故言別性。訓(xùn)釋詞者,可相逼觸,故名為滑,即是軟暖堪執(zhí)持義。此有澀用,故名有澀,如有毛者說為有毛。澀即是性故言澀性,是力粗燥、堅(jiān)硬異名。能為鎮(zhèn)壓,?

殘片,文獻(xiàn)


第41葉1sn觀stath觀abhu觡j觀n觀pid觀say觀canak觀ssat-rsn觀///2rodhahprasajyate·avyant觀tpradh觀n觀tka-thammah觀mj觀ya///3vanti·evamsatites觀mgun觀n觀mavasyam○///4nakvacillokamdrstamyugapadekasmim○///5bandhobhavati·觀lok觀ndhak觀ravat*·○///6vaprak觀renagun觀n觀msamud觀yampradh觀nambhava///7itice(ta)hs觀vaya〈va〉tv觀diprasang觀t*e-[vam]satipradh觀[n].///B面(圖4)1kama[bh](y)u[pa]gamyate·tampraty觀ha·i-ticetna·pra///2tvams觀dhayati·s觀mkhya觀ha·yadyapigun觀-[h]sva///3naivabhavet*·j觀tesc觀nucchedatvesa○///4ha·cennaras觀myesatipurus觀rthesam○///5savannityam·evamsatinityamgun觀n觀m○///6bhogatrsn觀parisam觀pyatetad觀moksa[h]p-r觀pyate·tam.r.///7soj觀yataeva·tasm觀dvisayaparibhogenatr.i///3.內(nèi)容不明阿毗達(dá)磨注釋文獻(xiàn)敦研編號(hào):D0866+D0867,25×10.5cmA面(圖5)1///++.[i]matk觀ryatvaprasamg[oj]觀[t]i-j觀[t]..觀[dh]armīta..j觀tidharmahk觀ryame-vamanen.+++///2///+++.觀[v]oduhkh觀nn觀nyamj觀ti[va]d(v)iruddh觀n觀mc觀nyataropapatterubhay觀bh觀v觀..+///3///+..n[ai]vaj觀yateityanyonyavirud-dhatv觀du(bha)y觀bh觀vahprasajyate·evamtay-ordha(r)m.///4///++laksanastad


本文編號(hào):3251519

資料下載
論文發(fā)表

本文鏈接:http://sikaile.net/waiyulunwen/zhichangyingyu/3251519.html


Copyright(c)文論論文網(wǎng)All Rights Reserved | 網(wǎng)站地圖 |

版權(quán)申明:資料由用戶ce10d***提供,本站僅收錄摘要或目錄,作者需要?jiǎng)h除請(qǐng)E-mail郵箱bigeng88@qq.com